Declension table of ?dhūmranīkāśa

Deva

NeuterSingularDualPlural
Nominativedhūmranīkāśam dhūmranīkāśe dhūmranīkāśāni
Vocativedhūmranīkāśa dhūmranīkāśe dhūmranīkāśāni
Accusativedhūmranīkāśam dhūmranīkāśe dhūmranīkāśāni
Instrumentaldhūmranīkāśena dhūmranīkāśābhyām dhūmranīkāśaiḥ
Dativedhūmranīkāśāya dhūmranīkāśābhyām dhūmranīkāśebhyaḥ
Ablativedhūmranīkāśāt dhūmranīkāśābhyām dhūmranīkāśebhyaḥ
Genitivedhūmranīkāśasya dhūmranīkāśayoḥ dhūmranīkāśānām
Locativedhūmranīkāśe dhūmranīkāśayoḥ dhūmranīkāśeṣu

Compound dhūmranīkāśa -

Adverb -dhūmranīkāśam -dhūmranīkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria