Declension table of ?dhūmranīkāśa

Deva

MasculineSingularDualPlural
Nominativedhūmranīkāśaḥ dhūmranīkāśau dhūmranīkāśāḥ
Vocativedhūmranīkāśa dhūmranīkāśau dhūmranīkāśāḥ
Accusativedhūmranīkāśam dhūmranīkāśau dhūmranīkāśān
Instrumentaldhūmranīkāśena dhūmranīkāśābhyām dhūmranīkāśaiḥ dhūmranīkāśebhiḥ
Dativedhūmranīkāśāya dhūmranīkāśābhyām dhūmranīkāśebhyaḥ
Ablativedhūmranīkāśāt dhūmranīkāśābhyām dhūmranīkāśebhyaḥ
Genitivedhūmranīkāśasya dhūmranīkāśayoḥ dhūmranīkāśānām
Locativedhūmranīkāśe dhūmranīkāśayoḥ dhūmranīkāśeṣu

Compound dhūmranīkāśa -

Adverb -dhūmranīkāśam -dhūmranīkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria