Declension table of ?dhūmramūlikā

Deva

FeminineSingularDualPlural
Nominativedhūmramūlikā dhūmramūlike dhūmramūlikāḥ
Vocativedhūmramūlike dhūmramūlike dhūmramūlikāḥ
Accusativedhūmramūlikām dhūmramūlike dhūmramūlikāḥ
Instrumentaldhūmramūlikayā dhūmramūlikābhyām dhūmramūlikābhiḥ
Dativedhūmramūlikāyai dhūmramūlikābhyām dhūmramūlikābhyaḥ
Ablativedhūmramūlikāyāḥ dhūmramūlikābhyām dhūmramūlikābhyaḥ
Genitivedhūmramūlikāyāḥ dhūmramūlikayoḥ dhūmramūlikānām
Locativedhūmramūlikāyām dhūmramūlikayoḥ dhūmramūlikāsu

Adverb -dhūmramūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria