Declension table of ?dhūmralohitā

Deva

FeminineSingularDualPlural
Nominativedhūmralohitā dhūmralohite dhūmralohitāḥ
Vocativedhūmralohite dhūmralohite dhūmralohitāḥ
Accusativedhūmralohitām dhūmralohite dhūmralohitāḥ
Instrumentaldhūmralohitayā dhūmralohitābhyām dhūmralohitābhiḥ
Dativedhūmralohitāyai dhūmralohitābhyām dhūmralohitābhyaḥ
Ablativedhūmralohitāyāḥ dhūmralohitābhyām dhūmralohitābhyaḥ
Genitivedhūmralohitāyāḥ dhūmralohitayoḥ dhūmralohitānām
Locativedhūmralohitāyām dhūmralohitayoḥ dhūmralohitāsu

Adverb -dhūmralohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria