Declension table of ?dhūmralohita

Deva

NeuterSingularDualPlural
Nominativedhūmralohitam dhūmralohite dhūmralohitāni
Vocativedhūmralohita dhūmralohite dhūmralohitāni
Accusativedhūmralohitam dhūmralohite dhūmralohitāni
Instrumentaldhūmralohitena dhūmralohitābhyām dhūmralohitaiḥ
Dativedhūmralohitāya dhūmralohitābhyām dhūmralohitebhyaḥ
Ablativedhūmralohitāt dhūmralohitābhyām dhūmralohitebhyaḥ
Genitivedhūmralohitasya dhūmralohitayoḥ dhūmralohitānām
Locativedhūmralohite dhūmralohitayoḥ dhūmralohiteṣu

Compound dhūmralohita -

Adverb -dhūmralohitam -dhūmralohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria