Declension table of ?dhūmralocana

Deva

MasculineSingularDualPlural
Nominativedhūmralocanaḥ dhūmralocanau dhūmralocanāḥ
Vocativedhūmralocana dhūmralocanau dhūmralocanāḥ
Accusativedhūmralocanam dhūmralocanau dhūmralocanān
Instrumentaldhūmralocanena dhūmralocanābhyām dhūmralocanaiḥ dhūmralocanebhiḥ
Dativedhūmralocanāya dhūmralocanābhyām dhūmralocanebhyaḥ
Ablativedhūmralocanāt dhūmralocanābhyām dhūmralocanebhyaḥ
Genitivedhūmralocanasya dhūmralocanayoḥ dhūmralocanānām
Locativedhūmralocane dhūmralocanayoḥ dhūmralocaneṣu

Compound dhūmralocana -

Adverb -dhūmralocanam -dhūmralocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria