Declension table of ?dhūmralalāma

Deva

NeuterSingularDualPlural
Nominativedhūmralalāmam dhūmralalāme dhūmralalāmāni
Vocativedhūmralalāma dhūmralalāme dhūmralalāmāni
Accusativedhūmralalāmam dhūmralalāme dhūmralalāmāni
Instrumentaldhūmralalāmena dhūmralalāmābhyām dhūmralalāmaiḥ
Dativedhūmralalāmāya dhūmralalāmābhyām dhūmralalāmebhyaḥ
Ablativedhūmralalāmāt dhūmralalāmābhyām dhūmralalāmebhyaḥ
Genitivedhūmralalāmasya dhūmralalāmayoḥ dhūmralalāmānām
Locativedhūmralalāme dhūmralalāmayoḥ dhūmralalāmeṣu

Compound dhūmralalāma -

Adverb -dhūmralalāmam -dhūmralalāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria