Declension table of ?dhūmralalāma

Deva

MasculineSingularDualPlural
Nominativedhūmralalāmaḥ dhūmralalāmau dhūmralalāmāḥ
Vocativedhūmralalāma dhūmralalāmau dhūmralalāmāḥ
Accusativedhūmralalāmam dhūmralalāmau dhūmralalāmān
Instrumentaldhūmralalāmena dhūmralalāmābhyām dhūmralalāmaiḥ dhūmralalāmebhiḥ
Dativedhūmralalāmāya dhūmralalāmābhyām dhūmralalāmebhyaḥ
Ablativedhūmralalāmāt dhūmralalāmābhyām dhūmralalāmebhyaḥ
Genitivedhūmralalāmasya dhūmralalāmayoḥ dhūmralalāmānām
Locativedhūmralalāme dhūmralalāmayoḥ dhūmralalāmeṣu

Compound dhūmralalāma -

Adverb -dhūmralalāmam -dhūmralalāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria