Declension table of ?dhūmrakeśa

Deva

MasculineSingularDualPlural
Nominativedhūmrakeśaḥ dhūmrakeśau dhūmrakeśāḥ
Vocativedhūmrakeśa dhūmrakeśau dhūmrakeśāḥ
Accusativedhūmrakeśam dhūmrakeśau dhūmrakeśān
Instrumentaldhūmrakeśena dhūmrakeśābhyām dhūmrakeśaiḥ dhūmrakeśebhiḥ
Dativedhūmrakeśāya dhūmrakeśābhyām dhūmrakeśebhyaḥ
Ablativedhūmrakeśāt dhūmrakeśābhyām dhūmrakeśebhyaḥ
Genitivedhūmrakeśasya dhūmrakeśayoḥ dhūmrakeśānām
Locativedhūmrakeśe dhūmrakeśayoḥ dhūmrakeśeṣu

Compound dhūmrakeśa -

Adverb -dhūmrakeśam -dhūmrakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria