Declension table of ?dhūmraketu

Deva

MasculineSingularDualPlural
Nominativedhūmraketuḥ dhūmraketū dhūmraketavaḥ
Vocativedhūmraketo dhūmraketū dhūmraketavaḥ
Accusativedhūmraketum dhūmraketū dhūmraketūn
Instrumentaldhūmraketunā dhūmraketubhyām dhūmraketubhiḥ
Dativedhūmraketave dhūmraketubhyām dhūmraketubhyaḥ
Ablativedhūmraketoḥ dhūmraketubhyām dhūmraketubhyaḥ
Genitivedhūmraketoḥ dhūmraketvoḥ dhūmraketūnām
Locativedhūmraketau dhūmraketvoḥ dhūmraketuṣu

Compound dhūmraketu -

Adverb -dhūmraketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria