Declension table of ?dhūmrajānu

Deva

NeuterSingularDualPlural
Nominativedhūmrajānu dhūmrajānunī dhūmrajānūni
Vocativedhūmrajānu dhūmrajānunī dhūmrajānūni
Accusativedhūmrajānu dhūmrajānunī dhūmrajānūni
Instrumentaldhūmrajānunā dhūmrajānubhyām dhūmrajānubhiḥ
Dativedhūmrajānune dhūmrajānubhyām dhūmrajānubhyaḥ
Ablativedhūmrajānunaḥ dhūmrajānubhyām dhūmrajānubhyaḥ
Genitivedhūmrajānunaḥ dhūmrajānunoḥ dhūmrajānūnām
Locativedhūmrajānuni dhūmrajānunoḥ dhūmrajānuṣu

Compound dhūmrajānu -

Adverb -dhūmrajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria