Declension table of ?dhūmrajaṭilā

Deva

FeminineSingularDualPlural
Nominativedhūmrajaṭilā dhūmrajaṭile dhūmrajaṭilāḥ
Vocativedhūmrajaṭile dhūmrajaṭile dhūmrajaṭilāḥ
Accusativedhūmrajaṭilām dhūmrajaṭile dhūmrajaṭilāḥ
Instrumentaldhūmrajaṭilayā dhūmrajaṭilābhyām dhūmrajaṭilābhiḥ
Dativedhūmrajaṭilāyai dhūmrajaṭilābhyām dhūmrajaṭilābhyaḥ
Ablativedhūmrajaṭilāyāḥ dhūmrajaṭilābhyām dhūmrajaṭilābhyaḥ
Genitivedhūmrajaṭilāyāḥ dhūmrajaṭilayoḥ dhūmrajaṭilānām
Locativedhūmrajaṭilāyām dhūmrajaṭilayoḥ dhūmrajaṭilāsu

Adverb -dhūmrajaṭilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria