Declension table of ?dhūmrajaṭila

Deva

NeuterSingularDualPlural
Nominativedhūmrajaṭilam dhūmrajaṭile dhūmrajaṭilāni
Vocativedhūmrajaṭila dhūmrajaṭile dhūmrajaṭilāni
Accusativedhūmrajaṭilam dhūmrajaṭile dhūmrajaṭilāni
Instrumentaldhūmrajaṭilena dhūmrajaṭilābhyām dhūmrajaṭilaiḥ
Dativedhūmrajaṭilāya dhūmrajaṭilābhyām dhūmrajaṭilebhyaḥ
Ablativedhūmrajaṭilāt dhūmrajaṭilābhyām dhūmrajaṭilebhyaḥ
Genitivedhūmrajaṭilasya dhūmrajaṭilayoḥ dhūmrajaṭilānām
Locativedhūmrajaṭile dhūmrajaṭilayoḥ dhūmrajaṭileṣu

Compound dhūmrajaṭila -

Adverb -dhūmrajaṭilam -dhūmrajaṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria