Declension table of ?dhūmragiri

Deva

MasculineSingularDualPlural
Nominativedhūmragiriḥ dhūmragirī dhūmragirayaḥ
Vocativedhūmragire dhūmragirī dhūmragirayaḥ
Accusativedhūmragirim dhūmragirī dhūmragirīn
Instrumentaldhūmragiriṇā dhūmragiribhyām dhūmragiribhiḥ
Dativedhūmragiraye dhūmragiribhyām dhūmragiribhyaḥ
Ablativedhūmragireḥ dhūmragiribhyām dhūmragiribhyaḥ
Genitivedhūmragireḥ dhūmragiryoḥ dhūmragirīṇām
Locativedhūmragirau dhūmragiryoḥ dhūmragiriṣu

Compound dhūmragiri -

Adverb -dhūmragiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria