Declension table of ?dhūmradhī

Deva

MasculineSingularDualPlural
Nominativedhūmradhīḥ dhūmradhyā dhūmradhyaḥ
Vocativedhūmradhīḥ dhūmradhi dhūmradhyā dhūmradhyaḥ
Accusativedhūmradhyam dhūmradhyā dhūmradhyaḥ
Instrumentaldhūmradhyā dhūmradhībhyām dhūmradhībhiḥ
Dativedhūmradhye dhūmradhībhyām dhūmradhībhyaḥ
Ablativedhūmradhyaḥ dhūmradhībhyām dhūmradhībhyaḥ
Genitivedhūmradhyaḥ dhūmradhyoḥ dhūmradhīnām
Locativedhūmradhyi dhūmradhyām dhūmradhyoḥ dhūmradhīṣu

Compound dhūmradhi - dhūmradhī -

Adverb -dhūmradhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria