Declension table of ?dhūmrānīka

Deva

MasculineSingularDualPlural
Nominativedhūmrānīkaḥ dhūmrānīkau dhūmrānīkāḥ
Vocativedhūmrānīka dhūmrānīkau dhūmrānīkāḥ
Accusativedhūmrānīkam dhūmrānīkau dhūmrānīkān
Instrumentaldhūmrānīkena dhūmrānīkābhyām dhūmrānīkaiḥ dhūmrānīkebhiḥ
Dativedhūmrānīkāya dhūmrānīkābhyām dhūmrānīkebhyaḥ
Ablativedhūmrānīkāt dhūmrānīkābhyām dhūmrānīkebhyaḥ
Genitivedhūmrānīkasya dhūmrānīkayoḥ dhūmrānīkānām
Locativedhūmrānīke dhūmrānīkayoḥ dhūmrānīkeṣu

Compound dhūmrānīka -

Adverb -dhūmrānīkam -dhūmrānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria