Declension table of ?dhūmrākṣī

Deva

FeminineSingularDualPlural
Nominativedhūmrākṣī dhūmrākṣyau dhūmrākṣyaḥ
Vocativedhūmrākṣi dhūmrākṣyau dhūmrākṣyaḥ
Accusativedhūmrākṣīm dhūmrākṣyau dhūmrākṣīḥ
Instrumentaldhūmrākṣyā dhūmrākṣībhyām dhūmrākṣībhiḥ
Dativedhūmrākṣyai dhūmrākṣībhyām dhūmrākṣībhyaḥ
Ablativedhūmrākṣyāḥ dhūmrākṣībhyām dhūmrākṣībhyaḥ
Genitivedhūmrākṣyāḥ dhūmrākṣyoḥ dhūmrākṣīṇām
Locativedhūmrākṣyām dhūmrākṣyoḥ dhūmrākṣīṣu

Compound dhūmrākṣi - dhūmrākṣī -

Adverb -dhūmrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria