Declension table of ?dhūmrākṣa

Deva

NeuterSingularDualPlural
Nominativedhūmrākṣam dhūmrākṣe dhūmrākṣāṇi
Vocativedhūmrākṣa dhūmrākṣe dhūmrākṣāṇi
Accusativedhūmrākṣam dhūmrākṣe dhūmrākṣāṇi
Instrumentaldhūmrākṣeṇa dhūmrākṣābhyām dhūmrākṣaiḥ
Dativedhūmrākṣāya dhūmrākṣābhyām dhūmrākṣebhyaḥ
Ablativedhūmrākṣāt dhūmrākṣābhyām dhūmrākṣebhyaḥ
Genitivedhūmrākṣasya dhūmrākṣayoḥ dhūmrākṣāṇām
Locativedhūmrākṣe dhūmrākṣayoḥ dhūmrākṣeṣu

Compound dhūmrākṣa -

Adverb -dhūmrākṣam -dhūmrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria