Declension table of ?dhūmrāhvā

Deva

FeminineSingularDualPlural
Nominativedhūmrāhvā dhūmrāhve dhūmrāhvāḥ
Vocativedhūmrāhve dhūmrāhve dhūmrāhvāḥ
Accusativedhūmrāhvām dhūmrāhve dhūmrāhvāḥ
Instrumentaldhūmrāhvayā dhūmrāhvābhyām dhūmrāhvābhiḥ
Dativedhūmrāhvāyai dhūmrāhvābhyām dhūmrāhvābhyaḥ
Ablativedhūmrāhvāyāḥ dhūmrāhvābhyām dhūmrāhvābhyaḥ
Genitivedhūmrāhvāyāḥ dhūmrāhvayoḥ dhūmrāhvāṇām
Locativedhūmrāhvāyām dhūmrāhvayoḥ dhūmrāhvāsu

Adverb -dhūmrāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria