Declension table of ?dhūmrāṭa

Deva

MasculineSingularDualPlural
Nominativedhūmrāṭaḥ dhūmrāṭau dhūmrāṭāḥ
Vocativedhūmrāṭa dhūmrāṭau dhūmrāṭāḥ
Accusativedhūmrāṭam dhūmrāṭau dhūmrāṭān
Instrumentaldhūmrāṭena dhūmrāṭābhyām dhūmrāṭaiḥ dhūmrāṭebhiḥ
Dativedhūmrāṭāya dhūmrāṭābhyām dhūmrāṭebhyaḥ
Ablativedhūmrāṭāt dhūmrāṭābhyām dhūmrāṭebhyaḥ
Genitivedhūmrāṭasya dhūmrāṭayoḥ dhūmrāṭānām
Locativedhūmrāṭe dhūmrāṭayoḥ dhūmrāṭeṣu

Compound dhūmrāṭa -

Adverb -dhūmrāṭam -dhūmrāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria