Declension table of ?dhūmottha

Deva

NeuterSingularDualPlural
Nominativedhūmottham dhūmotthe dhūmotthāni
Vocativedhūmottha dhūmotthe dhūmotthāni
Accusativedhūmottham dhūmotthe dhūmotthāni
Instrumentaldhūmotthena dhūmotthābhyām dhūmotthaiḥ
Dativedhūmotthāya dhūmotthābhyām dhūmotthebhyaḥ
Ablativedhūmotthāt dhūmotthābhyām dhūmotthebhyaḥ
Genitivedhūmotthasya dhūmotthayoḥ dhūmotthānām
Locativedhūmotthe dhūmotthayoḥ dhūmottheṣu

Compound dhūmottha -

Adverb -dhūmottham -dhūmotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria