Declension table of ?dhūmorṇāpati

Deva

MasculineSingularDualPlural
Nominativedhūmorṇāpatiḥ dhūmorṇāpatī dhūmorṇāpatayaḥ
Vocativedhūmorṇāpate dhūmorṇāpatī dhūmorṇāpatayaḥ
Accusativedhūmorṇāpatim dhūmorṇāpatī dhūmorṇāpatīn
Instrumentaldhūmorṇāpatinā dhūmorṇāpatibhyām dhūmorṇāpatibhiḥ
Dativedhūmorṇāpataye dhūmorṇāpatibhyām dhūmorṇāpatibhyaḥ
Ablativedhūmorṇāpateḥ dhūmorṇāpatibhyām dhūmorṇāpatibhyaḥ
Genitivedhūmorṇāpateḥ dhūmorṇāpatyoḥ dhūmorṇāpatīnām
Locativedhūmorṇāpatau dhūmorṇāpatyoḥ dhūmorṇāpatiṣu

Compound dhūmorṇāpati -

Adverb -dhūmorṇāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria