Declension table of ?dhūmopahata

Deva

NeuterSingularDualPlural
Nominativedhūmopahatam dhūmopahate dhūmopahatāni
Vocativedhūmopahata dhūmopahate dhūmopahatāni
Accusativedhūmopahatam dhūmopahate dhūmopahatāni
Instrumentaldhūmopahatena dhūmopahatābhyām dhūmopahataiḥ
Dativedhūmopahatāya dhūmopahatābhyām dhūmopahatebhyaḥ
Ablativedhūmopahatāt dhūmopahatābhyām dhūmopahatebhyaḥ
Genitivedhūmopahatasya dhūmopahatayoḥ dhūmopahatānām
Locativedhūmopahate dhūmopahatayoḥ dhūmopahateṣu

Compound dhūmopahata -

Adverb -dhūmopahatam -dhūmopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria