Declension table of ?dhūmopahata

Deva

MasculineSingularDualPlural
Nominativedhūmopahataḥ dhūmopahatau dhūmopahatāḥ
Vocativedhūmopahata dhūmopahatau dhūmopahatāḥ
Accusativedhūmopahatam dhūmopahatau dhūmopahatān
Instrumentaldhūmopahatena dhūmopahatābhyām dhūmopahataiḥ dhūmopahatebhiḥ
Dativedhūmopahatāya dhūmopahatābhyām dhūmopahatebhyaḥ
Ablativedhūmopahatāt dhūmopahatābhyām dhūmopahatebhyaḥ
Genitivedhūmopahatasya dhūmopahatayoḥ dhūmopahatānām
Locativedhūmopahate dhūmopahatayoḥ dhūmopahateṣu

Compound dhūmopahata -

Adverb -dhūmopahatam -dhūmopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria