Declension table of ?dhūmodgama

Deva

MasculineSingularDualPlural
Nominativedhūmodgamaḥ dhūmodgamau dhūmodgamāḥ
Vocativedhūmodgama dhūmodgamau dhūmodgamāḥ
Accusativedhūmodgamam dhūmodgamau dhūmodgamān
Instrumentaldhūmodgamena dhūmodgamābhyām dhūmodgamaiḥ dhūmodgamebhiḥ
Dativedhūmodgamāya dhūmodgamābhyām dhūmodgamebhyaḥ
Ablativedhūmodgamāt dhūmodgamābhyām dhūmodgamebhyaḥ
Genitivedhūmodgamasya dhūmodgamayoḥ dhūmodgamānām
Locativedhūmodgame dhūmodgamayoḥ dhūmodgameṣu

Compound dhūmodgama -

Adverb -dhūmodgamam -dhūmodgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria