Declension table of ?dhūmoṣṇayoni

Deva

MasculineSingularDualPlural
Nominativedhūmoṣṇayoniḥ dhūmoṣṇayonī dhūmoṣṇayonayaḥ
Vocativedhūmoṣṇayone dhūmoṣṇayonī dhūmoṣṇayonayaḥ
Accusativedhūmoṣṇayonim dhūmoṣṇayonī dhūmoṣṇayonīn
Instrumentaldhūmoṣṇayoninā dhūmoṣṇayonibhyām dhūmoṣṇayonibhiḥ
Dativedhūmoṣṇayonaye dhūmoṣṇayonibhyām dhūmoṣṇayonibhyaḥ
Ablativedhūmoṣṇayoneḥ dhūmoṣṇayonibhyām dhūmoṣṇayonibhyaḥ
Genitivedhūmoṣṇayoneḥ dhūmoṣṇayonyoḥ dhūmoṣṇayonīnām
Locativedhūmoṣṇayonau dhūmoṣṇayonyoḥ dhūmoṣṇayoniṣu

Compound dhūmoṣṇayoni -

Adverb -dhūmoṣṇayoni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria