Declension table of dhūmita

Deva

MasculineSingularDualPlural
Nominativedhūmitaḥ dhūmitau dhūmitāḥ
Vocativedhūmita dhūmitau dhūmitāḥ
Accusativedhūmitam dhūmitau dhūmitān
Instrumentaldhūmitena dhūmitābhyām dhūmitaiḥ dhūmitebhiḥ
Dativedhūmitāya dhūmitābhyām dhūmitebhyaḥ
Ablativedhūmitāt dhūmitābhyām dhūmitebhyaḥ
Genitivedhūmitasya dhūmitayoḥ dhūmitānām
Locativedhūmite dhūmitayoḥ dhūmiteṣu

Compound dhūmita -

Adverb -dhūmitam -dhūmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria