Declension table of ?dhūmikā

Deva

FeminineSingularDualPlural
Nominativedhūmikā dhūmike dhūmikāḥ
Vocativedhūmike dhūmike dhūmikāḥ
Accusativedhūmikām dhūmike dhūmikāḥ
Instrumentaldhūmikayā dhūmikābhyām dhūmikābhiḥ
Dativedhūmikāyai dhūmikābhyām dhūmikābhyaḥ
Ablativedhūmikāyāḥ dhūmikābhyām dhūmikābhyaḥ
Genitivedhūmikāyāḥ dhūmikayoḥ dhūmikānām
Locativedhūmikāyām dhūmikayoḥ dhūmikāsu

Adverb -dhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria