Declension table of ?dhūmaśikhā

Deva

FeminineSingularDualPlural
Nominativedhūmaśikhā dhūmaśikhe dhūmaśikhāḥ
Vocativedhūmaśikhe dhūmaśikhe dhūmaśikhāḥ
Accusativedhūmaśikhām dhūmaśikhe dhūmaśikhāḥ
Instrumentaldhūmaśikhayā dhūmaśikhābhyām dhūmaśikhābhiḥ
Dativedhūmaśikhāyai dhūmaśikhābhyām dhūmaśikhābhyaḥ
Ablativedhūmaśikhāyāḥ dhūmaśikhābhyām dhūmaśikhābhyaḥ
Genitivedhūmaśikhāyāḥ dhūmaśikhayoḥ dhūmaśikhānām
Locativedhūmaśikhāyām dhūmaśikhayoḥ dhūmaśikhāsu

Adverb -dhūmaśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria