Declension table of ?dhūmavatā

Deva

FeminineSingularDualPlural
Nominativedhūmavatā dhūmavate dhūmavatāḥ
Vocativedhūmavate dhūmavate dhūmavatāḥ
Accusativedhūmavatām dhūmavate dhūmavatāḥ
Instrumentaldhūmavatayā dhūmavatābhyām dhūmavatābhiḥ
Dativedhūmavatāyai dhūmavatābhyām dhūmavatābhyaḥ
Ablativedhūmavatāyāḥ dhūmavatābhyām dhūmavatābhyaḥ
Genitivedhūmavatāyāḥ dhūmavatayoḥ dhūmavatānām
Locativedhūmavatāyām dhūmavatayoḥ dhūmavatāsu

Adverb -dhūmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria