Declension table of dhūmavat

Deva

NeuterSingularDualPlural
Nominativedhūmavat dhūmavantī dhūmavatī dhūmavanti
Vocativedhūmavat dhūmavantī dhūmavatī dhūmavanti
Accusativedhūmavat dhūmavantī dhūmavatī dhūmavanti
Instrumentaldhūmavatā dhūmavadbhyām dhūmavadbhiḥ
Dativedhūmavate dhūmavadbhyām dhūmavadbhyaḥ
Ablativedhūmavataḥ dhūmavadbhyām dhūmavadbhyaḥ
Genitivedhūmavataḥ dhūmavatoḥ dhūmavatām
Locativedhūmavati dhūmavatoḥ dhūmavatsu

Adverb -dhūmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria