Declension table of ?dhūmavarṇa

Deva

MasculineSingularDualPlural
Nominativedhūmavarṇaḥ dhūmavarṇau dhūmavarṇāḥ
Vocativedhūmavarṇa dhūmavarṇau dhūmavarṇāḥ
Accusativedhūmavarṇam dhūmavarṇau dhūmavarṇān
Instrumentaldhūmavarṇena dhūmavarṇābhyām dhūmavarṇaiḥ dhūmavarṇebhiḥ
Dativedhūmavarṇāya dhūmavarṇābhyām dhūmavarṇebhyaḥ
Ablativedhūmavarṇāt dhūmavarṇābhyām dhūmavarṇebhyaḥ
Genitivedhūmavarṇasya dhūmavarṇayoḥ dhūmavarṇānām
Locativedhūmavarṇe dhūmavarṇayoḥ dhūmavarṇeṣu

Compound dhūmavarṇa -

Adverb -dhūmavarṇam -dhūmavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria