Declension table of ?dhūmasaṃhati

Deva

FeminineSingularDualPlural
Nominativedhūmasaṃhatiḥ dhūmasaṃhatī dhūmasaṃhatayaḥ
Vocativedhūmasaṃhate dhūmasaṃhatī dhūmasaṃhatayaḥ
Accusativedhūmasaṃhatim dhūmasaṃhatī dhūmasaṃhatīḥ
Instrumentaldhūmasaṃhatyā dhūmasaṃhatibhyām dhūmasaṃhatibhiḥ
Dativedhūmasaṃhatyai dhūmasaṃhataye dhūmasaṃhatibhyām dhūmasaṃhatibhyaḥ
Ablativedhūmasaṃhatyāḥ dhūmasaṃhateḥ dhūmasaṃhatibhyām dhūmasaṃhatibhyaḥ
Genitivedhūmasaṃhatyāḥ dhūmasaṃhateḥ dhūmasaṃhatyoḥ dhūmasaṃhatīnām
Locativedhūmasaṃhatyām dhūmasaṃhatau dhūmasaṃhatyoḥ dhūmasaṃhatiṣu

Compound dhūmasaṃhati -

Adverb -dhūmasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria