Declension table of ?dhūmasa

Deva

MasculineSingularDualPlural
Nominativedhūmasaḥ dhūmasau dhūmasāḥ
Vocativedhūmasa dhūmasau dhūmasāḥ
Accusativedhūmasam dhūmasau dhūmasān
Instrumentaldhūmasena dhūmasābhyām dhūmasaiḥ dhūmasebhiḥ
Dativedhūmasāya dhūmasābhyām dhūmasebhyaḥ
Ablativedhūmasāt dhūmasābhyām dhūmasebhyaḥ
Genitivedhūmasasya dhūmasayoḥ dhūmasānām
Locativedhūmase dhūmasayoḥ dhūmaseṣu

Compound dhūmasa -

Adverb -dhūmasam -dhūmasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria