Declension table of ?dhūmarāji

Deva

FeminineSingularDualPlural
Nominativedhūmarājiḥ dhūmarājī dhūmarājayaḥ
Vocativedhūmarāje dhūmarājī dhūmarājayaḥ
Accusativedhūmarājim dhūmarājī dhūmarājīḥ
Instrumentaldhūmarājyā dhūmarājibhyām dhūmarājibhiḥ
Dativedhūmarājyai dhūmarājaye dhūmarājibhyām dhūmarājibhyaḥ
Ablativedhūmarājyāḥ dhūmarājeḥ dhūmarājibhyām dhūmarājibhyaḥ
Genitivedhūmarājyāḥ dhūmarājeḥ dhūmarājyoḥ dhūmarājīnām
Locativedhūmarājyām dhūmarājau dhūmarājyoḥ dhūmarājiṣu

Compound dhūmarāji -

Adverb -dhūmarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria