Declension table of ?dhūmaprāśa

Deva

MasculineSingularDualPlural
Nominativedhūmaprāśaḥ dhūmaprāśau dhūmaprāśāḥ
Vocativedhūmaprāśa dhūmaprāśau dhūmaprāśāḥ
Accusativedhūmaprāśam dhūmaprāśau dhūmaprāśān
Instrumentaldhūmaprāśena dhūmaprāśābhyām dhūmaprāśaiḥ dhūmaprāśebhiḥ
Dativedhūmaprāśāya dhūmaprāśābhyām dhūmaprāśebhyaḥ
Ablativedhūmaprāśāt dhūmaprāśābhyām dhūmaprāśebhyaḥ
Genitivedhūmaprāśasya dhūmaprāśayoḥ dhūmaprāśānām
Locativedhūmaprāśe dhūmaprāśayoḥ dhūmaprāśeṣu

Compound dhūmaprāśa -

Adverb -dhūmaprāśam -dhūmaprāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria