Declension table of ?dhūmapatha

Deva

MasculineSingularDualPlural
Nominativedhūmapathaḥ dhūmapathau dhūmapathāḥ
Vocativedhūmapatha dhūmapathau dhūmapathāḥ
Accusativedhūmapatham dhūmapathau dhūmapathān
Instrumentaldhūmapathena dhūmapathābhyām dhūmapathaiḥ dhūmapathebhiḥ
Dativedhūmapathāya dhūmapathābhyām dhūmapathebhyaḥ
Ablativedhūmapathāt dhūmapathābhyām dhūmapathebhyaḥ
Genitivedhūmapathasya dhūmapathayoḥ dhūmapathānām
Locativedhūmapathe dhūmapathayoḥ dhūmapatheṣu

Compound dhūmapatha -

Adverb -dhūmapatham -dhūmapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria