Declension table of ?dhūmapallava

Deva

MasculineSingularDualPlural
Nominativedhūmapallavaḥ dhūmapallavau dhūmapallavāḥ
Vocativedhūmapallava dhūmapallavau dhūmapallavāḥ
Accusativedhūmapallavam dhūmapallavau dhūmapallavān
Instrumentaldhūmapallavena dhūmapallavābhyām dhūmapallavaiḥ dhūmapallavebhiḥ
Dativedhūmapallavāya dhūmapallavābhyām dhūmapallavebhyaḥ
Ablativedhūmapallavāt dhūmapallavābhyām dhūmapallavebhyaḥ
Genitivedhūmapallavasya dhūmapallavayoḥ dhūmapallavānām
Locativedhūmapallave dhūmapallavayoḥ dhūmapallaveṣu

Compound dhūmapallava -

Adverb -dhūmapallavam -dhūmapallavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria