Declension table of ?dhūmapāta

Deva

MasculineSingularDualPlural
Nominativedhūmapātaḥ dhūmapātau dhūmapātāḥ
Vocativedhūmapāta dhūmapātau dhūmapātāḥ
Accusativedhūmapātam dhūmapātau dhūmapātān
Instrumentaldhūmapātena dhūmapātābhyām dhūmapātaiḥ dhūmapātebhiḥ
Dativedhūmapātāya dhūmapātābhyām dhūmapātebhyaḥ
Ablativedhūmapātāt dhūmapātābhyām dhūmapātebhyaḥ
Genitivedhūmapātasya dhūmapātayoḥ dhūmapātānām
Locativedhūmapāte dhūmapātayoḥ dhūmapāteṣu

Compound dhūmapāta -

Adverb -dhūmapātam -dhūmapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria