Declension table of ?dhūmapānavidhi

Deva

MasculineSingularDualPlural
Nominativedhūmapānavidhiḥ dhūmapānavidhī dhūmapānavidhayaḥ
Vocativedhūmapānavidhe dhūmapānavidhī dhūmapānavidhayaḥ
Accusativedhūmapānavidhim dhūmapānavidhī dhūmapānavidhīn
Instrumentaldhūmapānavidhinā dhūmapānavidhibhyām dhūmapānavidhibhiḥ
Dativedhūmapānavidhaye dhūmapānavidhibhyām dhūmapānavidhibhyaḥ
Ablativedhūmapānavidheḥ dhūmapānavidhibhyām dhūmapānavidhibhyaḥ
Genitivedhūmapānavidheḥ dhūmapānavidhyoḥ dhūmapānavidhīnām
Locativedhūmapānavidhau dhūmapānavidhyoḥ dhūmapānavidhiṣu

Compound dhūmapānavidhi -

Adverb -dhūmapānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria