Declension table of ?dhūmamaya

Deva

MasculineSingularDualPlural
Nominativedhūmamayaḥ dhūmamayau dhūmamayāḥ
Vocativedhūmamaya dhūmamayau dhūmamayāḥ
Accusativedhūmamayam dhūmamayau dhūmamayān
Instrumentaldhūmamayena dhūmamayābhyām dhūmamayaiḥ dhūmamayebhiḥ
Dativedhūmamayāya dhūmamayābhyām dhūmamayebhyaḥ
Ablativedhūmamayāt dhūmamayābhyām dhūmamayebhyaḥ
Genitivedhūmamayasya dhūmamayayoḥ dhūmamayānām
Locativedhūmamaye dhūmamayayoḥ dhūmamayeṣu

Compound dhūmamaya -

Adverb -dhūmamayam -dhūmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria