Declension table of ?dhūmalekhā

Deva

FeminineSingularDualPlural
Nominativedhūmalekhā dhūmalekhe dhūmalekhāḥ
Vocativedhūmalekhe dhūmalekhe dhūmalekhāḥ
Accusativedhūmalekhām dhūmalekhe dhūmalekhāḥ
Instrumentaldhūmalekhayā dhūmalekhābhyām dhūmalekhābhiḥ
Dativedhūmalekhāyai dhūmalekhābhyām dhūmalekhābhyaḥ
Ablativedhūmalekhāyāḥ dhūmalekhābhyām dhūmalekhābhyaḥ
Genitivedhūmalekhāyāḥ dhūmalekhayoḥ dhūmalekhānām
Locativedhūmalekhāyām dhūmalekhayoḥ dhūmalekhāsu

Adverb -dhūmalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria