Declension table of dhūmala

Deva

MasculineSingularDualPlural
Nominativedhūmalaḥ dhūmalau dhūmalāḥ
Vocativedhūmala dhūmalau dhūmalāḥ
Accusativedhūmalam dhūmalau dhūmalān
Instrumentaldhūmalena dhūmalābhyām dhūmalaiḥ dhūmalebhiḥ
Dativedhūmalāya dhūmalābhyām dhūmalebhyaḥ
Ablativedhūmalāt dhūmalābhyām dhūmalebhyaḥ
Genitivedhūmalasya dhūmalayoḥ dhūmalānām
Locativedhūmale dhūmalayoḥ dhūmaleṣu

Compound dhūmala -

Adverb -dhūmalam -dhūmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria