Declension table of ?dhūmakapuṣpā

Deva

FeminineSingularDualPlural
Nominativedhūmakapuṣpā dhūmakapuṣpe dhūmakapuṣpāḥ
Vocativedhūmakapuṣpe dhūmakapuṣpe dhūmakapuṣpāḥ
Accusativedhūmakapuṣpām dhūmakapuṣpe dhūmakapuṣpāḥ
Instrumentaldhūmakapuṣpayā dhūmakapuṣpābhyām dhūmakapuṣpābhiḥ
Dativedhūmakapuṣpāyai dhūmakapuṣpābhyām dhūmakapuṣpābhyaḥ
Ablativedhūmakapuṣpāyāḥ dhūmakapuṣpābhyām dhūmakapuṣpābhyaḥ
Genitivedhūmakapuṣpāyāḥ dhūmakapuṣpayoḥ dhūmakapuṣpāṇām
Locativedhūmakapuṣpāyām dhūmakapuṣpayoḥ dhūmakapuṣpāsu

Adverb -dhūmakapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria