Declension table of ?dhūmakā

Deva

FeminineSingularDualPlural
Nominativedhūmakā dhūmake dhūmakāḥ
Vocativedhūmake dhūmake dhūmakāḥ
Accusativedhūmakām dhūmake dhūmakāḥ
Instrumentaldhūmakayā dhūmakābhyām dhūmakābhiḥ
Dativedhūmakāyai dhūmakābhyām dhūmakābhyaḥ
Ablativedhūmakāyāḥ dhūmakābhyām dhūmakābhyaḥ
Genitivedhūmakāyāḥ dhūmakayoḥ dhūmakānām
Locativedhūmakāyām dhūmakayoḥ dhūmakāsu

Adverb -dhūmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria