Declension table of ?dhūmaka

Deva

NeuterSingularDualPlural
Nominativedhūmakam dhūmake dhūmakāni
Vocativedhūmaka dhūmake dhūmakāni
Accusativedhūmakam dhūmake dhūmakāni
Instrumentaldhūmakena dhūmakābhyām dhūmakaiḥ
Dativedhūmakāya dhūmakābhyām dhūmakebhyaḥ
Ablativedhūmakāt dhūmakābhyām dhūmakebhyaḥ
Genitivedhūmakasya dhūmakayoḥ dhūmakānām
Locativedhūmake dhūmakayoḥ dhūmakeṣu

Compound dhūmaka -

Adverb -dhūmakam -dhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria