Declension table of ?dhūmaka

Deva

MasculineSingularDualPlural
Nominativedhūmakaḥ dhūmakau dhūmakāḥ
Vocativedhūmaka dhūmakau dhūmakāḥ
Accusativedhūmakam dhūmakau dhūmakān
Instrumentaldhūmakena dhūmakābhyām dhūmakaiḥ dhūmakebhiḥ
Dativedhūmakāya dhūmakābhyām dhūmakebhyaḥ
Ablativedhūmakāt dhūmakābhyām dhūmakebhyaḥ
Genitivedhūmakasya dhūmakayoḥ dhūmakānām
Locativedhūmake dhūmakayoḥ dhūmakeṣu

Compound dhūmaka -

Adverb -dhūmakam -dhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria