Declension table of ?dhūmajāla

Deva

NeuterSingularDualPlural
Nominativedhūmajālam dhūmajāle dhūmajālāni
Vocativedhūmajāla dhūmajāle dhūmajālāni
Accusativedhūmajālam dhūmajāle dhūmajālāni
Instrumentaldhūmajālena dhūmajālābhyām dhūmajālaiḥ
Dativedhūmajālāya dhūmajālābhyām dhūmajālebhyaḥ
Ablativedhūmajālāt dhūmajālābhyām dhūmajālebhyaḥ
Genitivedhūmajālasya dhūmajālayoḥ dhūmajālānām
Locativedhūmajāle dhūmajālayoḥ dhūmajāleṣu

Compound dhūmajāla -

Adverb -dhūmajālam -dhūmajālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria