Declension table of ?dhūmagraha

Deva

MasculineSingularDualPlural
Nominativedhūmagrahaḥ dhūmagrahau dhūmagrahāḥ
Vocativedhūmagraha dhūmagrahau dhūmagrahāḥ
Accusativedhūmagraham dhūmagrahau dhūmagrahān
Instrumentaldhūmagraheṇa dhūmagrahābhyām dhūmagrahaiḥ dhūmagrahebhiḥ
Dativedhūmagrahāya dhūmagrahābhyām dhūmagrahebhyaḥ
Ablativedhūmagrahāt dhūmagrahābhyām dhūmagrahebhyaḥ
Genitivedhūmagrahasya dhūmagrahayoḥ dhūmagrahāṇām
Locativedhūmagrahe dhūmagrahayoḥ dhūmagraheṣu

Compound dhūmagraha -

Adverb -dhūmagraham -dhūmagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria