Declension table of ?dhūmadhvaja

Deva

MasculineSingularDualPlural
Nominativedhūmadhvajaḥ dhūmadhvajau dhūmadhvajāḥ
Vocativedhūmadhvaja dhūmadhvajau dhūmadhvajāḥ
Accusativedhūmadhvajam dhūmadhvajau dhūmadhvajān
Instrumentaldhūmadhvajena dhūmadhvajābhyām dhūmadhvajaiḥ dhūmadhvajebhiḥ
Dativedhūmadhvajāya dhūmadhvajābhyām dhūmadhvajebhyaḥ
Ablativedhūmadhvajāt dhūmadhvajābhyām dhūmadhvajebhyaḥ
Genitivedhūmadhvajasya dhūmadhvajayoḥ dhūmadhvajānām
Locativedhūmadhvaje dhūmadhvajayoḥ dhūmadhvajeṣu

Compound dhūmadhvaja -

Adverb -dhūmadhvajam -dhūmadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria